Sanskrit tools

Sanskrit declension


Declension of सर्ववीरा sarvavīrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववीरा sarvavīrā
सर्ववीरे sarvavīre
सर्ववीराः sarvavīrāḥ
Vocative सर्ववीरे sarvavīre
सर्ववीरे sarvavīre
सर्ववीराः sarvavīrāḥ
Accusative सर्ववीराम् sarvavīrām
सर्ववीरे sarvavīre
सर्ववीराः sarvavīrāḥ
Instrumental सर्ववीरया sarvavīrayā
सर्ववीराभ्याम् sarvavīrābhyām
सर्ववीराभिः sarvavīrābhiḥ
Dative सर्ववीरायै sarvavīrāyai
सर्ववीराभ्याम् sarvavīrābhyām
सर्ववीराभ्यः sarvavīrābhyaḥ
Ablative सर्ववीरायाः sarvavīrāyāḥ
सर्ववीराभ्याम् sarvavīrābhyām
सर्ववीराभ्यः sarvavīrābhyaḥ
Genitive सर्ववीरायाः sarvavīrāyāḥ
सर्ववीरयोः sarvavīrayoḥ
सर्ववीराणाम् sarvavīrāṇām
Locative सर्ववीरायाम् sarvavīrāyām
सर्ववीरयोः sarvavīrayoḥ
सर्ववीरासु sarvavīrāsu