| Singular | Dual | Plural |
Nominativo |
सर्ववीरा
sarvavīrā
|
सर्ववीरे
sarvavīre
|
सर्ववीराः
sarvavīrāḥ
|
Vocativo |
सर्ववीरे
sarvavīre
|
सर्ववीरे
sarvavīre
|
सर्ववीराः
sarvavīrāḥ
|
Acusativo |
सर्ववीराम्
sarvavīrām
|
सर्ववीरे
sarvavīre
|
सर्ववीराः
sarvavīrāḥ
|
Instrumental |
सर्ववीरया
sarvavīrayā
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीराभिः
sarvavīrābhiḥ
|
Dativo |
सर्ववीरायै
sarvavīrāyai
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीराभ्यः
sarvavīrābhyaḥ
|
Ablativo |
सर्ववीरायाः
sarvavīrāyāḥ
|
सर्ववीराभ्याम्
sarvavīrābhyām
|
सर्ववीराभ्यः
sarvavīrābhyaḥ
|
Genitivo |
सर्ववीरायाः
sarvavīrāyāḥ
|
सर्ववीरयोः
sarvavīrayoḥ
|
सर्ववीराणाम्
sarvavīrāṇām
|
Locativo |
सर्ववीरायाम्
sarvavīrāyām
|
सर्ववीरयोः
sarvavīrayoḥ
|
सर्ववीरासु
sarvavīrāsu
|