| Singular | Dual | Plural |
Nominative |
सर्ववीरभट्टारकः
sarvavīrabhaṭṭārakaḥ
|
सर्ववीरभट्टारकौ
sarvavīrabhaṭṭārakau
|
सर्ववीरभट्टारकाः
sarvavīrabhaṭṭārakāḥ
|
Vocative |
सर्ववीरभट्टारक
sarvavīrabhaṭṭāraka
|
सर्ववीरभट्टारकौ
sarvavīrabhaṭṭārakau
|
सर्ववीरभट्टारकाः
sarvavīrabhaṭṭārakāḥ
|
Accusative |
सर्ववीरभट्टारकम्
sarvavīrabhaṭṭārakam
|
सर्ववीरभट्टारकौ
sarvavīrabhaṭṭārakau
|
सर्ववीरभट्टारकान्
sarvavīrabhaṭṭārakān
|
Instrumental |
सर्ववीरभट्टारकेण
sarvavīrabhaṭṭārakeṇa
|
सर्ववीरभट्टारकाभ्याम्
sarvavīrabhaṭṭārakābhyām
|
सर्ववीरभट्टारकैः
sarvavīrabhaṭṭārakaiḥ
|
Dative |
सर्ववीरभट्टारकाय
sarvavīrabhaṭṭārakāya
|
सर्ववीरभट्टारकाभ्याम्
sarvavīrabhaṭṭārakābhyām
|
सर्ववीरभट्टारकेभ्यः
sarvavīrabhaṭṭārakebhyaḥ
|
Ablative |
सर्ववीरभट्टारकात्
sarvavīrabhaṭṭārakāt
|
सर्ववीरभट्टारकाभ्याम्
sarvavīrabhaṭṭārakābhyām
|
सर्ववीरभट्टारकेभ्यः
sarvavīrabhaṭṭārakebhyaḥ
|
Genitive |
सर्ववीरभट्टारकस्य
sarvavīrabhaṭṭārakasya
|
सर्ववीरभट्टारकयोः
sarvavīrabhaṭṭārakayoḥ
|
सर्ववीरभट्टारकाणाम्
sarvavīrabhaṭṭārakāṇām
|
Locative |
सर्ववीरभट्टारके
sarvavīrabhaṭṭārake
|
सर्ववीरभट्टारकयोः
sarvavīrabhaṭṭārakayoḥ
|
सर्ववीरभट्टारकेषु
sarvavīrabhaṭṭārakeṣu
|