Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववीरभट्टारक sarvavīrabhaṭṭāraka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववीरभट्टारकः sarvavīrabhaṭṭārakaḥ
सर्ववीरभट्टारकौ sarvavīrabhaṭṭārakau
सर्ववीरभट्टारकाः sarvavīrabhaṭṭārakāḥ
Vocativo सर्ववीरभट्टारक sarvavīrabhaṭṭāraka
सर्ववीरभट्टारकौ sarvavīrabhaṭṭārakau
सर्ववीरभट्टारकाः sarvavīrabhaṭṭārakāḥ
Acusativo सर्ववीरभट्टारकम् sarvavīrabhaṭṭārakam
सर्ववीरभट्टारकौ sarvavīrabhaṭṭārakau
सर्ववीरभट्टारकान् sarvavīrabhaṭṭārakān
Instrumental सर्ववीरभट्टारकेण sarvavīrabhaṭṭārakeṇa
सर्ववीरभट्टारकाभ्याम् sarvavīrabhaṭṭārakābhyām
सर्ववीरभट्टारकैः sarvavīrabhaṭṭārakaiḥ
Dativo सर्ववीरभट्टारकाय sarvavīrabhaṭṭārakāya
सर्ववीरभट्टारकाभ्याम् sarvavīrabhaṭṭārakābhyām
सर्ववीरभट्टारकेभ्यः sarvavīrabhaṭṭārakebhyaḥ
Ablativo सर्ववीरभट्टारकात् sarvavīrabhaṭṭārakāt
सर्ववीरभट्टारकाभ्याम् sarvavīrabhaṭṭārakābhyām
सर्ववीरभट्टारकेभ्यः sarvavīrabhaṭṭārakebhyaḥ
Genitivo सर्ववीरभट्टारकस्य sarvavīrabhaṭṭārakasya
सर्ववीरभट्टारकयोः sarvavīrabhaṭṭārakayoḥ
सर्ववीरभट्टारकाणाम् sarvavīrabhaṭṭārakāṇām
Locativo सर्ववीरभट्टारके sarvavīrabhaṭṭārake
सर्ववीरभट्टारकयोः sarvavīrabhaṭṭārakayoḥ
सर्ववीरभट्टारकेषु sarvavīrabhaṭṭārakeṣu