Sanskrit tools

Sanskrit declension


Declension of सर्ववीर्य sarvavīrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववीर्यः sarvavīryaḥ
सर्ववीर्यौ sarvavīryau
सर्ववीर्याः sarvavīryāḥ
Vocative सर्ववीर्य sarvavīrya
सर्ववीर्यौ sarvavīryau
सर्ववीर्याः sarvavīryāḥ
Accusative सर्ववीर्यम् sarvavīryam
सर्ववीर्यौ sarvavīryau
सर्ववीर्यान् sarvavīryān
Instrumental सर्ववीर्येण sarvavīryeṇa
सर्ववीर्याभ्याम् sarvavīryābhyām
सर्ववीर्यैः sarvavīryaiḥ
Dative सर्ववीर्याय sarvavīryāya
सर्ववीर्याभ्याम् sarvavīryābhyām
सर्ववीर्येभ्यः sarvavīryebhyaḥ
Ablative सर्ववीर्यात् sarvavīryāt
सर्ववीर्याभ्याम् sarvavīryābhyām
सर्ववीर्येभ्यः sarvavīryebhyaḥ
Genitive सर्ववीर्यस्य sarvavīryasya
सर्ववीर्ययोः sarvavīryayoḥ
सर्ववीर्याणाम् sarvavīryāṇām
Locative सर्ववीर्ये sarvavīrye
सर्ववीर्ययोः sarvavīryayoḥ
सर्ववीर्येषु sarvavīryeṣu