| Singular | Dual | Plural |
Nominativo |
सर्ववीर्यः
sarvavīryaḥ
|
सर्ववीर्यौ
sarvavīryau
|
सर्ववीर्याः
sarvavīryāḥ
|
Vocativo |
सर्ववीर्य
sarvavīrya
|
सर्ववीर्यौ
sarvavīryau
|
सर्ववीर्याः
sarvavīryāḥ
|
Acusativo |
सर्ववीर्यम्
sarvavīryam
|
सर्ववीर्यौ
sarvavīryau
|
सर्ववीर्यान्
sarvavīryān
|
Instrumental |
सर्ववीर्येण
sarvavīryeṇa
|
सर्ववीर्याभ्याम्
sarvavīryābhyām
|
सर्ववीर्यैः
sarvavīryaiḥ
|
Dativo |
सर्ववीर्याय
sarvavīryāya
|
सर्ववीर्याभ्याम्
sarvavīryābhyām
|
सर्ववीर्येभ्यः
sarvavīryebhyaḥ
|
Ablativo |
सर्ववीर्यात्
sarvavīryāt
|
सर्ववीर्याभ्याम्
sarvavīryābhyām
|
सर्ववीर्येभ्यः
sarvavīryebhyaḥ
|
Genitivo |
सर्ववीर्यस्य
sarvavīryasya
|
सर्ववीर्ययोः
sarvavīryayoḥ
|
सर्ववीर्याणाम्
sarvavīryāṇām
|
Locativo |
सर्ववीर्ये
sarvavīrye
|
सर्ववीर्ययोः
sarvavīryayoḥ
|
सर्ववीर्येषु
sarvavīryeṣu
|