Sanskrit tools

Sanskrit declension


Declension of सर्ववृद्धा sarvavṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववृद्धा sarvavṛddhā
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धाः sarvavṛddhāḥ
Vocative सर्ववृद्धे sarvavṛddhe
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धाः sarvavṛddhāḥ
Accusative सर्ववृद्धाम् sarvavṛddhām
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धाः sarvavṛddhāḥ
Instrumental सर्ववृद्धया sarvavṛddhayā
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धाभिः sarvavṛddhābhiḥ
Dative सर्ववृद्धायै sarvavṛddhāyai
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धाभ्यः sarvavṛddhābhyaḥ
Ablative सर्ववृद्धायाः sarvavṛddhāyāḥ
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धाभ्यः sarvavṛddhābhyaḥ
Genitive सर्ववृद्धायाः sarvavṛddhāyāḥ
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धानाम् sarvavṛddhānām
Locative सर्ववृद्धायाम् sarvavṛddhāyām
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धासु sarvavṛddhāsu