| Singular | Dual | Plural |
Nominative |
सर्ववृद्धा
sarvavṛddhā
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धाः
sarvavṛddhāḥ
|
Vocative |
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धाः
sarvavṛddhāḥ
|
Accusative |
सर्ववृद्धाम्
sarvavṛddhām
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धाः
sarvavṛddhāḥ
|
Instrumental |
सर्ववृद्धया
sarvavṛddhayā
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धाभिः
sarvavṛddhābhiḥ
|
Dative |
सर्ववृद्धायै
sarvavṛddhāyai
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धाभ्यः
sarvavṛddhābhyaḥ
|
Ablative |
सर्ववृद्धायाः
sarvavṛddhāyāḥ
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धाभ्यः
sarvavṛddhābhyaḥ
|
Genitive |
सर्ववृद्धायाः
sarvavṛddhāyāḥ
|
सर्ववृद्धयोः
sarvavṛddhayoḥ
|
सर्ववृद्धानाम्
sarvavṛddhānām
|
Locative |
सर्ववृद्धायाम्
sarvavṛddhāyām
|
सर्ववृद्धयोः
sarvavṛddhayoḥ
|
सर्ववृद्धासु
sarvavṛddhāsu
|