| Singular | Dual | Plural |
Nominativo |
सर्ववृद्धा
sarvavṛddhā
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धाः
sarvavṛddhāḥ
|
Vocativo |
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धाः
sarvavṛddhāḥ
|
Acusativo |
सर्ववृद्धाम्
sarvavṛddhām
|
सर्ववृद्धे
sarvavṛddhe
|
सर्ववृद्धाः
sarvavṛddhāḥ
|
Instrumental |
सर्ववृद्धया
sarvavṛddhayā
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धाभिः
sarvavṛddhābhiḥ
|
Dativo |
सर्ववृद्धायै
sarvavṛddhāyai
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धाभ्यः
sarvavṛddhābhyaḥ
|
Ablativo |
सर्ववृद्धायाः
sarvavṛddhāyāḥ
|
सर्ववृद्धाभ्याम्
sarvavṛddhābhyām
|
सर्ववृद्धाभ्यः
sarvavṛddhābhyaḥ
|
Genitivo |
सर्ववृद्धायाः
sarvavṛddhāyāḥ
|
सर्ववृद्धयोः
sarvavṛddhayoḥ
|
सर्ववृद्धानाम्
sarvavṛddhānām
|
Locativo |
सर्ववृद्धायाम्
sarvavṛddhāyām
|
सर्ववृद्धयोः
sarvavṛddhayoḥ
|
सर्ववृद्धासु
sarvavṛddhāsu
|