Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववृद्धा sarvavṛddhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववृद्धा sarvavṛddhā
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धाः sarvavṛddhāḥ
Vocativo सर्ववृद्धे sarvavṛddhe
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धाः sarvavṛddhāḥ
Acusativo सर्ववृद्धाम् sarvavṛddhām
सर्ववृद्धे sarvavṛddhe
सर्ववृद्धाः sarvavṛddhāḥ
Instrumental सर्ववृद्धया sarvavṛddhayā
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धाभिः sarvavṛddhābhiḥ
Dativo सर्ववृद्धायै sarvavṛddhāyai
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धाभ्यः sarvavṛddhābhyaḥ
Ablativo सर्ववृद्धायाः sarvavṛddhāyāḥ
सर्ववृद्धाभ्याम् sarvavṛddhābhyām
सर्ववृद्धाभ्यः sarvavṛddhābhyaḥ
Genitivo सर्ववृद्धायाः sarvavṛddhāyāḥ
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धानाम् sarvavṛddhānām
Locativo सर्ववृद्धायाम् sarvavṛddhāyām
सर्ववृद्धयोः sarvavṛddhayoḥ
सर्ववृद्धासु sarvavṛddhāsu