Sanskrit tools

Sanskrit declension


Declension of सर्ववेग sarvavega, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेगः sarvavegaḥ
सर्ववेगौ sarvavegau
सर्ववेगाः sarvavegāḥ
Vocative सर्ववेग sarvavega
सर्ववेगौ sarvavegau
सर्ववेगाः sarvavegāḥ
Accusative सर्ववेगम् sarvavegam
सर्ववेगौ sarvavegau
सर्ववेगान् sarvavegān
Instrumental सर्ववेगेण sarvavegeṇa
सर्ववेगाभ्याम् sarvavegābhyām
सर्ववेगैः sarvavegaiḥ
Dative सर्ववेगाय sarvavegāya
सर्ववेगाभ्याम् sarvavegābhyām
सर्ववेगेभ्यः sarvavegebhyaḥ
Ablative सर्ववेगात् sarvavegāt
सर्ववेगाभ्याम् sarvavegābhyām
सर्ववेगेभ्यः sarvavegebhyaḥ
Genitive सर्ववेगस्य sarvavegasya
सर्ववेगयोः sarvavegayoḥ
सर्ववेगाणाम् sarvavegāṇām
Locative सर्ववेगे sarvavege
सर्ववेगयोः sarvavegayoḥ
सर्ववेगेषु sarvavegeṣu