| Singular | Dual | Plural |
Nominative |
सर्ववेगः
sarvavegaḥ
|
सर्ववेगौ
sarvavegau
|
सर्ववेगाः
sarvavegāḥ
|
Vocative |
सर्ववेग
sarvavega
|
सर्ववेगौ
sarvavegau
|
सर्ववेगाः
sarvavegāḥ
|
Accusative |
सर्ववेगम्
sarvavegam
|
सर्ववेगौ
sarvavegau
|
सर्ववेगान्
sarvavegān
|
Instrumental |
सर्ववेगेण
sarvavegeṇa
|
सर्ववेगाभ्याम्
sarvavegābhyām
|
सर्ववेगैः
sarvavegaiḥ
|
Dative |
सर्ववेगाय
sarvavegāya
|
सर्ववेगाभ्याम्
sarvavegābhyām
|
सर्ववेगेभ्यः
sarvavegebhyaḥ
|
Ablative |
सर्ववेगात्
sarvavegāt
|
सर्ववेगाभ्याम्
sarvavegābhyām
|
सर्ववेगेभ्यः
sarvavegebhyaḥ
|
Genitive |
सर्ववेगस्य
sarvavegasya
|
सर्ववेगयोः
sarvavegayoḥ
|
सर्ववेगाणाम्
sarvavegāṇām
|
Locative |
सर्ववेगे
sarvavege
|
सर्ववेगयोः
sarvavegayoḥ
|
सर्ववेगेषु
sarvavegeṣu
|