Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेग sarvavega, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेगः sarvavegaḥ
सर्ववेगौ sarvavegau
सर्ववेगाः sarvavegāḥ
Vocativo सर्ववेग sarvavega
सर्ववेगौ sarvavegau
सर्ववेगाः sarvavegāḥ
Acusativo सर्ववेगम् sarvavegam
सर्ववेगौ sarvavegau
सर्ववेगान् sarvavegān
Instrumental सर्ववेगेण sarvavegeṇa
सर्ववेगाभ्याम् sarvavegābhyām
सर्ववेगैः sarvavegaiḥ
Dativo सर्ववेगाय sarvavegāya
सर्ववेगाभ्याम् sarvavegābhyām
सर्ववेगेभ्यः sarvavegebhyaḥ
Ablativo सर्ववेगात् sarvavegāt
सर्ववेगाभ्याम् sarvavegābhyām
सर्ववेगेभ्यः sarvavegebhyaḥ
Genitivo सर्ववेगस्य sarvavegasya
सर्ववेगयोः sarvavegayoḥ
सर्ववेगाणाम् sarvavegāṇām
Locativo सर्ववेगे sarvavege
सर्ववेगयोः sarvavegayoḥ
सर्ववेगेषु sarvavegeṣu