Sanskrit tools

Sanskrit declension


Declension of सर्ववेत्तृ sarvavettṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सर्ववेत्ता sarvavettā
सर्ववेत्तारौ sarvavettārau
सर्ववेत्तारः sarvavettāraḥ
Vocative सर्ववेत्तः sarvavettaḥ
सर्ववेत्तारौ sarvavettārau
सर्ववेत्तारः sarvavettāraḥ
Accusative सर्ववेत्तारम् sarvavettāram
सर्ववेत्तारौ sarvavettārau
सर्ववेत्तॄन् sarvavettṝn
Instrumental सर्ववेत्त्रा sarvavettrā
सर्ववेत्तृभ्याम् sarvavettṛbhyām
सर्ववेत्तृभिः sarvavettṛbhiḥ
Dative सर्ववेत्त्रे sarvavettre
सर्ववेत्तृभ्याम् sarvavettṛbhyām
सर्ववेत्तृभ्यः sarvavettṛbhyaḥ
Ablative सर्ववेत्तुः sarvavettuḥ
सर्ववेत्तृभ्याम् sarvavettṛbhyām
सर्ववेत्तृभ्यः sarvavettṛbhyaḥ
Genitive सर्ववेत्तुः sarvavettuḥ
सर्ववेत्त्रोः sarvavettroḥ
सर्ववेत्तॄणाम् sarvavettṝṇām
Locative सर्ववेत्तरि sarvavettari
सर्ववेत्त्रोः sarvavettroḥ
सर्ववेत्तृषु sarvavettṛṣu