| Singular | Dual | Plural |
Nominativo |
सर्ववेत्ता
sarvavettā
|
सर्ववेत्तारौ
sarvavettārau
|
सर्ववेत्तारः
sarvavettāraḥ
|
Vocativo |
सर्ववेत्तः
sarvavettaḥ
|
सर्ववेत्तारौ
sarvavettārau
|
सर्ववेत्तारः
sarvavettāraḥ
|
Acusativo |
सर्ववेत्तारम्
sarvavettāram
|
सर्ववेत्तारौ
sarvavettārau
|
सर्ववेत्तॄन्
sarvavettṝn
|
Instrumental |
सर्ववेत्त्रा
sarvavettrā
|
सर्ववेत्तृभ्याम्
sarvavettṛbhyām
|
सर्ववेत्तृभिः
sarvavettṛbhiḥ
|
Dativo |
सर्ववेत्त्रे
sarvavettre
|
सर्ववेत्तृभ्याम्
sarvavettṛbhyām
|
सर्ववेत्तृभ्यः
sarvavettṛbhyaḥ
|
Ablativo |
सर्ववेत्तुः
sarvavettuḥ
|
सर्ववेत्तृभ्याम्
sarvavettṛbhyām
|
सर्ववेत्तृभ्यः
sarvavettṛbhyaḥ
|
Genitivo |
सर्ववेत्तुः
sarvavettuḥ
|
सर्ववेत्त्रोः
sarvavettroḥ
|
सर्ववेत्तॄणाम्
sarvavettṝṇām
|
Locativo |
सर्ववेत्तरि
sarvavettari
|
सर्ववेत्त्रोः
sarvavettroḥ
|
सर्ववेत्तृषु
sarvavettṛṣu
|