Sanskrit tools

Sanskrit declension


Declension of सर्ववेत्त्री sarvavettrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववेत्त्री sarvavettrī
सर्ववेत्त्र्यौ sarvavettryau
सर्ववेत्त्र्यः sarvavettryaḥ
Vocative सर्ववेत्त्रि sarvavettri
सर्ववेत्त्र्यौ sarvavettryau
सर्ववेत्त्र्यः sarvavettryaḥ
Accusative सर्ववेत्त्रीम् sarvavettrīm
सर्ववेत्त्र्यौ sarvavettryau
सर्ववेत्त्रीः sarvavettrīḥ
Instrumental सर्ववेत्त्र्या sarvavettryā
सर्ववेत्त्रीभ्याम् sarvavettrībhyām
सर्ववेत्त्रीभिः sarvavettrībhiḥ
Dative सर्ववेत्त्र्यै sarvavettryai
सर्ववेत्त्रीभ्याम् sarvavettrībhyām
सर्ववेत्त्रीभ्यः sarvavettrībhyaḥ
Ablative सर्ववेत्त्र्याः sarvavettryāḥ
सर्ववेत्त्रीभ्याम् sarvavettrībhyām
सर्ववेत्त्रीभ्यः sarvavettrībhyaḥ
Genitive सर्ववेत्त्र्याः sarvavettryāḥ
सर्ववेत्त्र्योः sarvavettryoḥ
सर्ववेत्त्रीणाम् sarvavettrīṇām
Locative सर्ववेत्त्र्याम् sarvavettryām
सर्ववेत्त्र्योः sarvavettryoḥ
सर्ववेत्त्रीषु sarvavettrīṣu