| Singular | Dual | Plural |
Nominative |
सर्ववेत्त्री
sarvavettrī
|
सर्ववेत्त्र्यौ
sarvavettryau
|
सर्ववेत्त्र्यः
sarvavettryaḥ
|
Vocative |
सर्ववेत्त्रि
sarvavettri
|
सर्ववेत्त्र्यौ
sarvavettryau
|
सर्ववेत्त्र्यः
sarvavettryaḥ
|
Accusative |
सर्ववेत्त्रीम्
sarvavettrīm
|
सर्ववेत्त्र्यौ
sarvavettryau
|
सर्ववेत्त्रीः
sarvavettrīḥ
|
Instrumental |
सर्ववेत्त्र्या
sarvavettryā
|
सर्ववेत्त्रीभ्याम्
sarvavettrībhyām
|
सर्ववेत्त्रीभिः
sarvavettrībhiḥ
|
Dative |
सर्ववेत्त्र्यै
sarvavettryai
|
सर्ववेत्त्रीभ्याम्
sarvavettrībhyām
|
सर्ववेत्त्रीभ्यः
sarvavettrībhyaḥ
|
Ablative |
सर्ववेत्त्र्याः
sarvavettryāḥ
|
सर्ववेत्त्रीभ्याम्
sarvavettrībhyām
|
सर्ववेत्त्रीभ्यः
sarvavettrībhyaḥ
|
Genitive |
सर्ववेत्त्र्याः
sarvavettryāḥ
|
सर्ववेत्त्र्योः
sarvavettryoḥ
|
सर्ववेत्त्रीणाम्
sarvavettrīṇām
|
Locative |
सर्ववेत्त्र्याम्
sarvavettryām
|
सर्ववेत्त्र्योः
sarvavettryoḥ
|
सर्ववेत्त्रीषु
sarvavettrīṣu
|