Sanskrit tools

Sanskrit declension


Declension of सर्ववेदा sarvavedā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदा sarvavedā
सर्ववेदे sarvavede
सर्ववेदाः sarvavedāḥ
Vocative सर्ववेदे sarvavede
सर्ववेदे sarvavede
सर्ववेदाः sarvavedāḥ
Accusative सर्ववेदाम् sarvavedām
सर्ववेदे sarvavede
सर्ववेदाः sarvavedāḥ
Instrumental सर्ववेदया sarvavedayā
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदाभिः sarvavedābhiḥ
Dative सर्ववेदायै sarvavedāyai
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदाभ्यः sarvavedābhyaḥ
Ablative सर्ववेदायाः sarvavedāyāḥ
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदाभ्यः sarvavedābhyaḥ
Genitive सर्ववेदायाः sarvavedāyāḥ
सर्ववेदयोः sarvavedayoḥ
सर्ववेदानाम् sarvavedānām
Locative सर्ववेदायाम् sarvavedāyām
सर्ववेदयोः sarvavedayoḥ
सर्ववेदासु sarvavedāsu