Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदा sarvavedā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदा sarvavedā
सर्ववेदे sarvavede
सर्ववेदाः sarvavedāḥ
Vocativo सर्ववेदे sarvavede
सर्ववेदे sarvavede
सर्ववेदाः sarvavedāḥ
Acusativo सर्ववेदाम् sarvavedām
सर्ववेदे sarvavede
सर्ववेदाः sarvavedāḥ
Instrumental सर्ववेदया sarvavedayā
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदाभिः sarvavedābhiḥ
Dativo सर्ववेदायै sarvavedāyai
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदाभ्यः sarvavedābhyaḥ
Ablativo सर्ववेदायाः sarvavedāyāḥ
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदाभ्यः sarvavedābhyaḥ
Genitivo सर्ववेदायाः sarvavedāyāḥ
सर्ववेदयोः sarvavedayoḥ
सर्ववेदानाम् sarvavedānām
Locativo सर्ववेदायाम् sarvavedāyām
सर्ववेदयोः sarvavedayoḥ
सर्ववेदासु sarvavedāsu