| Singular | Dual | Plural |
Nominativo |
सर्ववेदा
sarvavedā
|
सर्ववेदे
sarvavede
|
सर्ववेदाः
sarvavedāḥ
|
Vocativo |
सर्ववेदे
sarvavede
|
सर्ववेदे
sarvavede
|
सर्ववेदाः
sarvavedāḥ
|
Acusativo |
सर्ववेदाम्
sarvavedām
|
सर्ववेदे
sarvavede
|
सर्ववेदाः
sarvavedāḥ
|
Instrumental |
सर्ववेदया
sarvavedayā
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदाभिः
sarvavedābhiḥ
|
Dativo |
सर्ववेदायै
sarvavedāyai
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदाभ्यः
sarvavedābhyaḥ
|
Ablativo |
सर्ववेदायाः
sarvavedāyāḥ
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदाभ्यः
sarvavedābhyaḥ
|
Genitivo |
सर्ववेदायाः
sarvavedāyāḥ
|
सर्ववेदयोः
sarvavedayoḥ
|
सर्ववेदानाम्
sarvavedānām
|
Locativo |
सर्ववेदायाम्
sarvavedāyām
|
सर्ववेदयोः
sarvavedayoḥ
|
सर्ववेदासु
sarvavedāsu
|