Sanskrit tools

Sanskrit declension


Declension of सर्ववेद sarvaveda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदम् sarvavedam
सर्ववेदे sarvavede
सर्ववेदानि sarvavedāni
Vocative सर्ववेद sarvaveda
सर्ववेदे sarvavede
सर्ववेदानि sarvavedāni
Accusative सर्ववेदम् sarvavedam
सर्ववेदे sarvavede
सर्ववेदानि sarvavedāni
Instrumental सर्ववेदेन sarvavedena
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदैः sarvavedaiḥ
Dative सर्ववेदाय sarvavedāya
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदेभ्यः sarvavedebhyaḥ
Ablative सर्ववेदात् sarvavedāt
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदेभ्यः sarvavedebhyaḥ
Genitive सर्ववेदस्य sarvavedasya
सर्ववेदयोः sarvavedayoḥ
सर्ववेदानाम् sarvavedānām
Locative सर्ववेदे sarvavede
सर्ववेदयोः sarvavedayoḥ
सर्ववेदेषु sarvavedeṣu