| Singular | Dual | Plural |
Nominative |
सर्ववेदम्
sarvavedam
|
सर्ववेदे
sarvavede
|
सर्ववेदानि
sarvavedāni
|
Vocative |
सर्ववेद
sarvaveda
|
सर्ववेदे
sarvavede
|
सर्ववेदानि
sarvavedāni
|
Accusative |
सर्ववेदम्
sarvavedam
|
सर्ववेदे
sarvavede
|
सर्ववेदानि
sarvavedāni
|
Instrumental |
सर्ववेदेन
sarvavedena
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदैः
sarvavedaiḥ
|
Dative |
सर्ववेदाय
sarvavedāya
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदेभ्यः
sarvavedebhyaḥ
|
Ablative |
सर्ववेदात्
sarvavedāt
|
सर्ववेदाभ्याम्
sarvavedābhyām
|
सर्ववेदेभ्यः
sarvavedebhyaḥ
|
Genitive |
सर्ववेदस्य
sarvavedasya
|
सर्ववेदयोः
sarvavedayoḥ
|
सर्ववेदानाम्
sarvavedānām
|
Locative |
सर्ववेदे
sarvavede
|
सर्ववेदयोः
sarvavedayoḥ
|
सर्ववेदेषु
sarvavedeṣu
|