Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववेद sarvaveda, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदम् sarvavedam
सर्ववेदे sarvavede
सर्ववेदानि sarvavedāni
Vocativo सर्ववेद sarvaveda
सर्ववेदे sarvavede
सर्ववेदानि sarvavedāni
Acusativo सर्ववेदम् sarvavedam
सर्ववेदे sarvavede
सर्ववेदानि sarvavedāni
Instrumental सर्ववेदेन sarvavedena
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदैः sarvavedaiḥ
Dativo सर्ववेदाय sarvavedāya
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदेभ्यः sarvavedebhyaḥ
Ablativo सर्ववेदात् sarvavedāt
सर्ववेदाभ्याम् sarvavedābhyām
सर्ववेदेभ्यः sarvavedebhyaḥ
Genitivo सर्ववेदस्य sarvavedasya
सर्ववेदयोः sarvavedayoḥ
सर्ववेदानाम् sarvavedānām
Locativo सर्ववेदे sarvavede
सर्ववेदयोः sarvavedayoḥ
सर्ववेदेषु sarvavedeṣu