Sanskrit tools

Sanskrit declension


Declension of सर्ववेदमयी sarvavedamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववेदमयी sarvavedamayī
सर्ववेदमय्यौ sarvavedamayyau
सर्ववेदमय्यः sarvavedamayyaḥ
Vocative सर्ववेदमयि sarvavedamayi
सर्ववेदमय्यौ sarvavedamayyau
सर्ववेदमय्यः sarvavedamayyaḥ
Accusative सर्ववेदमयीम् sarvavedamayīm
सर्ववेदमय्यौ sarvavedamayyau
सर्ववेदमयीः sarvavedamayīḥ
Instrumental सर्ववेदमय्या sarvavedamayyā
सर्ववेदमयीभ्याम् sarvavedamayībhyām
सर्ववेदमयीभिः sarvavedamayībhiḥ
Dative सर्ववेदमय्यै sarvavedamayyai
सर्ववेदमयीभ्याम् sarvavedamayībhyām
सर्ववेदमयीभ्यः sarvavedamayībhyaḥ
Ablative सर्ववेदमय्याः sarvavedamayyāḥ
सर्ववेदमयीभ्याम् sarvavedamayībhyām
सर्ववेदमयीभ्यः sarvavedamayībhyaḥ
Genitive सर्ववेदमय्याः sarvavedamayyāḥ
सर्ववेदमय्योः sarvavedamayyoḥ
सर्ववेदमयीनाम् sarvavedamayīnām
Locative सर्ववेदमय्याम् sarvavedamayyām
सर्ववेदमय्योः sarvavedamayyoḥ
सर्ववेदमयीषु sarvavedamayīṣu