| Singular | Dual | Plural |
Nominative |
सर्ववेदमयी
sarvavedamayī
|
सर्ववेदमय्यौ
sarvavedamayyau
|
सर्ववेदमय्यः
sarvavedamayyaḥ
|
Vocative |
सर्ववेदमयि
sarvavedamayi
|
सर्ववेदमय्यौ
sarvavedamayyau
|
सर्ववेदमय्यः
sarvavedamayyaḥ
|
Accusative |
सर्ववेदमयीम्
sarvavedamayīm
|
सर्ववेदमय्यौ
sarvavedamayyau
|
सर्ववेदमयीः
sarvavedamayīḥ
|
Instrumental |
सर्ववेदमय्या
sarvavedamayyā
|
सर्ववेदमयीभ्याम्
sarvavedamayībhyām
|
सर्ववेदमयीभिः
sarvavedamayībhiḥ
|
Dative |
सर्ववेदमय्यै
sarvavedamayyai
|
सर्ववेदमयीभ्याम्
sarvavedamayībhyām
|
सर्ववेदमयीभ्यः
sarvavedamayībhyaḥ
|
Ablative |
सर्ववेदमय्याः
sarvavedamayyāḥ
|
सर्ववेदमयीभ्याम्
sarvavedamayībhyām
|
सर्ववेदमयीभ्यः
sarvavedamayībhyaḥ
|
Genitive |
सर्ववेदमय्याः
sarvavedamayyāḥ
|
सर्ववेदमय्योः
sarvavedamayyoḥ
|
सर्ववेदमयीनाम्
sarvavedamayīnām
|
Locative |
सर्ववेदमय्याम्
sarvavedamayyām
|
सर्ववेदमय्योः
sarvavedamayyoḥ
|
सर्ववेदमयीषु
sarvavedamayīṣu
|