Sanskrit tools

Sanskrit declension


Declension of सर्ववेदस् sarvavedas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative सर्ववेदाः sarvavedāḥ
सर्ववेदसौ sarvavedasau
सर्ववेदसः sarvavedasaḥ
Vocative सर्ववेदः sarvavedaḥ
सर्ववेदसौ sarvavedasau
सर्ववेदसः sarvavedasaḥ
Accusative सर्ववेदसम् sarvavedasam
सर्ववेदसौ sarvavedasau
सर्ववेदसः sarvavedasaḥ
Instrumental सर्ववेदसा sarvavedasā
सर्ववेदोभ्याम् sarvavedobhyām
सर्ववेदोभिः sarvavedobhiḥ
Dative सर्ववेदसे sarvavedase
सर्ववेदोभ्याम् sarvavedobhyām
सर्ववेदोभ्यः sarvavedobhyaḥ
Ablative सर्ववेदसः sarvavedasaḥ
सर्ववेदोभ्याम् sarvavedobhyām
सर्ववेदोभ्यः sarvavedobhyaḥ
Genitive सर्ववेदसः sarvavedasaḥ
सर्ववेदसोः sarvavedasoḥ
सर्ववेदसाम् sarvavedasām
Locative सर्ववेदसि sarvavedasi
सर्ववेदसोः sarvavedasoḥ
सर्ववेदःसु sarvavedaḥsu
सर्ववेदस्सु sarvavedassu