Singular | Dual | Plural | |
Nominativo |
सर्ववेदाः
sarvavedāḥ |
सर्ववेदसौ
sarvavedasau |
सर्ववेदसः
sarvavedasaḥ |
Vocativo |
सर्ववेदः
sarvavedaḥ |
सर्ववेदसौ
sarvavedasau |
सर्ववेदसः
sarvavedasaḥ |
Acusativo |
सर्ववेदसम्
sarvavedasam |
सर्ववेदसौ
sarvavedasau |
सर्ववेदसः
sarvavedasaḥ |
Instrumental |
सर्ववेदसा
sarvavedasā |
सर्ववेदोभ्याम्
sarvavedobhyām |
सर्ववेदोभिः
sarvavedobhiḥ |
Dativo |
सर्ववेदसे
sarvavedase |
सर्ववेदोभ्याम्
sarvavedobhyām |
सर्ववेदोभ्यः
sarvavedobhyaḥ |
Ablativo |
सर्ववेदसः
sarvavedasaḥ |
सर्ववेदोभ्याम्
sarvavedobhyām |
सर्ववेदोभ्यः
sarvavedobhyaḥ |
Genitivo |
सर्ववेदसः
sarvavedasaḥ |
सर्ववेदसोः
sarvavedasoḥ |
सर्ववेदसाम्
sarvavedasām |
Locativo |
सर्ववेदसि
sarvavedasi |
सर्ववेदसोः
sarvavedasoḥ |
सर्ववेदःसु
sarvavedaḥsu सर्ववेदस्सु sarvavedassu |