Sanskrit tools

Sanskrit declension


Declension of सर्ववेदसदक्षिण sarvavedasadakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदसदक्षिणः sarvavedasadakṣiṇaḥ
सर्ववेदसदक्षिणौ sarvavedasadakṣiṇau
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Vocative सर्ववेदसदक्षिण sarvavedasadakṣiṇa
सर्ववेदसदक्षिणौ sarvavedasadakṣiṇau
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Accusative सर्ववेदसदक्षिणम् sarvavedasadakṣiṇam
सर्ववेदसदक्षिणौ sarvavedasadakṣiṇau
सर्ववेदसदक्षिणान् sarvavedasadakṣiṇān
Instrumental सर्ववेदसदक्षिणेन sarvavedasadakṣiṇena
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणैः sarvavedasadakṣiṇaiḥ
Dative सर्ववेदसदक्षिणाय sarvavedasadakṣiṇāya
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणेभ्यः sarvavedasadakṣiṇebhyaḥ
Ablative सर्ववेदसदक्षिणात् sarvavedasadakṣiṇāt
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणेभ्यः sarvavedasadakṣiṇebhyaḥ
Genitive सर्ववेदसदक्षिणस्य sarvavedasadakṣiṇasya
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणानाम् sarvavedasadakṣiṇānām
Locative सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणेषु sarvavedasadakṣiṇeṣu