| Singular | Dual | Plural |
Nominativo |
सर्ववेदसदक्षिणः
sarvavedasadakṣiṇaḥ
|
सर्ववेदसदक्षिणौ
sarvavedasadakṣiṇau
|
सर्ववेदसदक्षिणाः
sarvavedasadakṣiṇāḥ
|
Vocativo |
सर्ववेदसदक्षिण
sarvavedasadakṣiṇa
|
सर्ववेदसदक्षिणौ
sarvavedasadakṣiṇau
|
सर्ववेदसदक्षिणाः
sarvavedasadakṣiṇāḥ
|
Acusativo |
सर्ववेदसदक्षिणम्
sarvavedasadakṣiṇam
|
सर्ववेदसदक्षिणौ
sarvavedasadakṣiṇau
|
सर्ववेदसदक्षिणान्
sarvavedasadakṣiṇān
|
Instrumental |
सर्ववेदसदक्षिणेन
sarvavedasadakṣiṇena
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणैः
sarvavedasadakṣiṇaiḥ
|
Dativo |
सर्ववेदसदक्षिणाय
sarvavedasadakṣiṇāya
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणेभ्यः
sarvavedasadakṣiṇebhyaḥ
|
Ablativo |
सर्ववेदसदक्षिणात्
sarvavedasadakṣiṇāt
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणेभ्यः
sarvavedasadakṣiṇebhyaḥ
|
Genitivo |
सर्ववेदसदक्षिणस्य
sarvavedasadakṣiṇasya
|
सर्ववेदसदक्षिणयोः
sarvavedasadakṣiṇayoḥ
|
सर्ववेदसदक्षिणानाम्
sarvavedasadakṣiṇānām
|
Locativo |
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणयोः
sarvavedasadakṣiṇayoḥ
|
सर्ववेदसदक्षिणेषु
sarvavedasadakṣiṇeṣu
|