| Singular | Dual | Plural |
Nominative |
सर्ववेदसदक्षिणा
sarvavedasadakṣiṇā
|
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणाः
sarvavedasadakṣiṇāḥ
|
Vocative |
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणाः
sarvavedasadakṣiṇāḥ
|
Accusative |
सर्ववेदसदक्षिणाम्
sarvavedasadakṣiṇām
|
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणाः
sarvavedasadakṣiṇāḥ
|
Instrumental |
सर्ववेदसदक्षिणया
sarvavedasadakṣiṇayā
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणाभिः
sarvavedasadakṣiṇābhiḥ
|
Dative |
सर्ववेदसदक्षिणायै
sarvavedasadakṣiṇāyai
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणाभ्यः
sarvavedasadakṣiṇābhyaḥ
|
Ablative |
सर्ववेदसदक्षिणायाः
sarvavedasadakṣiṇāyāḥ
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणाभ्यः
sarvavedasadakṣiṇābhyaḥ
|
Genitive |
सर्ववेदसदक्षिणायाः
sarvavedasadakṣiṇāyāḥ
|
सर्ववेदसदक्षिणयोः
sarvavedasadakṣiṇayoḥ
|
सर्ववेदसदक्षिणानाम्
sarvavedasadakṣiṇānām
|
Locative |
सर्ववेदसदक्षिणायाम्
sarvavedasadakṣiṇāyām
|
सर्ववेदसदक्षिणयोः
sarvavedasadakṣiṇayoḥ
|
सर्ववेदसदक्षिणासु
sarvavedasadakṣiṇāsu
|