Sanskrit tools

Sanskrit declension


Declension of सर्ववेदसदक्षिणा sarvavedasadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदसदक्षिणा sarvavedasadakṣiṇā
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Vocative सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Accusative सर्ववेदसदक्षिणाम् sarvavedasadakṣiṇām
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Instrumental सर्ववेदसदक्षिणया sarvavedasadakṣiṇayā
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणाभिः sarvavedasadakṣiṇābhiḥ
Dative सर्ववेदसदक्षिणायै sarvavedasadakṣiṇāyai
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणाभ्यः sarvavedasadakṣiṇābhyaḥ
Ablative सर्ववेदसदक्षिणायाः sarvavedasadakṣiṇāyāḥ
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणाभ्यः sarvavedasadakṣiṇābhyaḥ
Genitive सर्ववेदसदक्षिणायाः sarvavedasadakṣiṇāyāḥ
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणानाम् sarvavedasadakṣiṇānām
Locative सर्ववेदसदक्षिणायाम् sarvavedasadakṣiṇāyām
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणासु sarvavedasadakṣiṇāsu