Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदसदक्षिणा sarvavedasadakṣiṇā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदसदक्षिणा sarvavedasadakṣiṇā
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Vocativo सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Acusativo सर्ववेदसदक्षिणाम् sarvavedasadakṣiṇām
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणाः sarvavedasadakṣiṇāḥ
Instrumental सर्ववेदसदक्षिणया sarvavedasadakṣiṇayā
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणाभिः sarvavedasadakṣiṇābhiḥ
Dativo सर्ववेदसदक्षिणायै sarvavedasadakṣiṇāyai
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणाभ्यः sarvavedasadakṣiṇābhyaḥ
Ablativo सर्ववेदसदक्षिणायाः sarvavedasadakṣiṇāyāḥ
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणाभ्यः sarvavedasadakṣiṇābhyaḥ
Genitivo सर्ववेदसदक्षिणायाः sarvavedasadakṣiṇāyāḥ
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणानाम् sarvavedasadakṣiṇānām
Locativo सर्ववेदसदक्षिणायाम् sarvavedasadakṣiṇāyām
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणासु sarvavedasadakṣiṇāsu