| Singular | Dual | Plural |
Nominative |
सर्ववेदसदक्षिणम्
sarvavedasadakṣiṇam
|
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणानि
sarvavedasadakṣiṇāni
|
Vocative |
सर्ववेदसदक्षिण
sarvavedasadakṣiṇa
|
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणानि
sarvavedasadakṣiṇāni
|
Accusative |
सर्ववेदसदक्षिणम्
sarvavedasadakṣiṇam
|
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणानि
sarvavedasadakṣiṇāni
|
Instrumental |
सर्ववेदसदक्षिणेन
sarvavedasadakṣiṇena
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणैः
sarvavedasadakṣiṇaiḥ
|
Dative |
सर्ववेदसदक्षिणाय
sarvavedasadakṣiṇāya
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणेभ्यः
sarvavedasadakṣiṇebhyaḥ
|
Ablative |
सर्ववेदसदक्षिणात्
sarvavedasadakṣiṇāt
|
सर्ववेदसदक्षिणाभ्याम्
sarvavedasadakṣiṇābhyām
|
सर्ववेदसदक्षिणेभ्यः
sarvavedasadakṣiṇebhyaḥ
|
Genitive |
सर्ववेदसदक्षिणस्य
sarvavedasadakṣiṇasya
|
सर्ववेदसदक्षिणयोः
sarvavedasadakṣiṇayoḥ
|
सर्ववेदसदक्षिणानाम्
sarvavedasadakṣiṇānām
|
Locative |
सर्ववेदसदक्षिणे
sarvavedasadakṣiṇe
|
सर्ववेदसदक्षिणयोः
sarvavedasadakṣiṇayoḥ
|
सर्ववेदसदक्षिणेषु
sarvavedasadakṣiṇeṣu
|