Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववेदसदक्षिण sarvavedasadakṣiṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदसदक्षिणम् sarvavedasadakṣiṇam
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणानि sarvavedasadakṣiṇāni
Vocativo सर्ववेदसदक्षिण sarvavedasadakṣiṇa
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणानि sarvavedasadakṣiṇāni
Acusativo सर्ववेदसदक्षिणम् sarvavedasadakṣiṇam
सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणानि sarvavedasadakṣiṇāni
Instrumental सर्ववेदसदक्षिणेन sarvavedasadakṣiṇena
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणैः sarvavedasadakṣiṇaiḥ
Dativo सर्ववेदसदक्षिणाय sarvavedasadakṣiṇāya
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणेभ्यः sarvavedasadakṣiṇebhyaḥ
Ablativo सर्ववेदसदक्षिणात् sarvavedasadakṣiṇāt
सर्ववेदसदक्षिणाभ्याम् sarvavedasadakṣiṇābhyām
सर्ववेदसदक्षिणेभ्यः sarvavedasadakṣiṇebhyaḥ
Genitivo सर्ववेदसदक्षिणस्य sarvavedasadakṣiṇasya
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणानाम् sarvavedasadakṣiṇānām
Locativo सर्ववेदसदक्षिणे sarvavedasadakṣiṇe
सर्ववेदसदक्षिणयोः sarvavedasadakṣiṇayoḥ
सर्ववेदसदक्षिणेषु sarvavedasadakṣiṇeṣu