Sanskrit tools

Sanskrit declension


Declension of सर्ववेदसिन् sarvavedasin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववेदसि sarvavedasi
सर्ववेदसिनी sarvavedasinī
सर्ववेदसीनि sarvavedasīni
Vocative सर्ववेदसि sarvavedasi
सर्ववेदसिन् sarvavedasin
सर्ववेदसिनी sarvavedasinī
सर्ववेदसीनि sarvavedasīni
Accusative सर्ववेदसि sarvavedasi
सर्ववेदसिनी sarvavedasinī
सर्ववेदसीनि sarvavedasīni
Instrumental सर्ववेदसिना sarvavedasinā
सर्ववेदसिभ्याम् sarvavedasibhyām
सर्ववेदसिभिः sarvavedasibhiḥ
Dative सर्ववेदसिने sarvavedasine
सर्ववेदसिभ्याम् sarvavedasibhyām
सर्ववेदसिभ्यः sarvavedasibhyaḥ
Ablative सर्ववेदसिनः sarvavedasinaḥ
सर्ववेदसिभ्याम् sarvavedasibhyām
सर्ववेदसिभ्यः sarvavedasibhyaḥ
Genitive सर्ववेदसिनः sarvavedasinaḥ
सर्ववेदसिनोः sarvavedasinoḥ
सर्ववेदसिनाम् sarvavedasinām
Locative सर्ववेदसिनि sarvavedasini
सर्ववेदसिनोः sarvavedasinoḥ
सर्ववेदसिषु sarvavedasiṣu