Singular | Dual | Plural | |
Nominativo |
सर्ववेदसि
sarvavedasi |
सर्ववेदसिनी
sarvavedasinī |
सर्ववेदसीनि
sarvavedasīni |
Vocativo |
सर्ववेदसि
sarvavedasi सर्ववेदसिन् sarvavedasin |
सर्ववेदसिनी
sarvavedasinī |
सर्ववेदसीनि
sarvavedasīni |
Acusativo |
सर्ववेदसि
sarvavedasi |
सर्ववेदसिनी
sarvavedasinī |
सर्ववेदसीनि
sarvavedasīni |
Instrumental |
सर्ववेदसिना
sarvavedasinā |
सर्ववेदसिभ्याम्
sarvavedasibhyām |
सर्ववेदसिभिः
sarvavedasibhiḥ |
Dativo |
सर्ववेदसिने
sarvavedasine |
सर्ववेदसिभ्याम्
sarvavedasibhyām |
सर्ववेदसिभ्यः
sarvavedasibhyaḥ |
Ablativo |
सर्ववेदसिनः
sarvavedasinaḥ |
सर्ववेदसिभ्याम्
sarvavedasibhyām |
सर्ववेदसिभ्यः
sarvavedasibhyaḥ |
Genitivo |
सर्ववेदसिनः
sarvavedasinaḥ |
सर्ववेदसिनोः
sarvavedasinoḥ |
सर्ववेदसिनाम्
sarvavedasinām |
Locativo |
सर्ववेदसिनि
sarvavedasini |
सर्ववेदसिनोः
sarvavedasinoḥ |
सर्ववेदसिषु
sarvavedasiṣu |