Sanskrit tools

Sanskrit declension


Declension of सर्ववेदितृ sarvaveditṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सर्ववेदितृ sarvaveditṛ
सर्ववेदितृणी sarvaveditṛṇī
सर्ववेदितॄणि sarvaveditṝṇi
Vocative सर्ववेदितः sarvaveditaḥ
सर्ववेदितारौ sarvaveditārau
सर्ववेदितारः sarvaveditāraḥ
Accusative सर्ववेदितारम् sarvaveditāram
सर्ववेदितारौ sarvaveditārau
सर्ववेदितॄन् sarvaveditṝn
Instrumental सर्ववेदितृणा sarvaveditṛṇā
सर्ववेदित्रा sarvaveditrā
सर्ववेदितृभ्याम् sarvaveditṛbhyām
सर्ववेदितृभिः sarvaveditṛbhiḥ
Dative सर्ववेदितृणे sarvaveditṛṇe
सर्ववेदित्रे sarvaveditre
सर्ववेदितृभ्याम् sarvaveditṛbhyām
सर्ववेदितृभ्यः sarvaveditṛbhyaḥ
Ablative सर्ववेदितृणः sarvaveditṛṇaḥ
सर्ववेदितुः sarvavedituḥ
सर्ववेदितृभ्याम् sarvaveditṛbhyām
सर्ववेदितृभ्यः sarvaveditṛbhyaḥ
Genitive सर्ववेदितृणः sarvaveditṛṇaḥ
सर्ववेदितुः sarvavedituḥ
सर्ववेदितृणोः sarvaveditṛṇoḥ
सर्ववेदित्रोः sarvaveditroḥ
सर्ववेदितॄणाम् sarvaveditṝṇām
Locative सर्ववेदितृणि sarvaveditṛṇi
सर्ववेदितरि sarvaveditari
सर्ववेदितृणोः sarvaveditṛṇoḥ
सर्ववेदित्रोः sarvaveditroḥ
सर्ववेदितृषु sarvaveditṛṣu