Singular | Dual | Plural | |
Nominative |
सर्ववेदितृ
sarvaveditṛ |
सर्ववेदितृणी
sarvaveditṛṇī |
सर्ववेदितॄणि
sarvaveditṝṇi |
Vocative |
सर्ववेदितः
sarvaveditaḥ |
सर्ववेदितारौ
sarvaveditārau |
सर्ववेदितारः
sarvaveditāraḥ |
Accusative |
सर्ववेदितारम्
sarvaveditāram |
सर्ववेदितारौ
sarvaveditārau |
सर्ववेदितॄन्
sarvaveditṝn |
Instrumental |
सर्ववेदितृणा
sarvaveditṛṇā सर्ववेदित्रा sarvaveditrā |
सर्ववेदितृभ्याम्
sarvaveditṛbhyām |
सर्ववेदितृभिः
sarvaveditṛbhiḥ |
Dative |
सर्ववेदितृणे
sarvaveditṛṇe सर्ववेदित्रे sarvaveditre |
सर्ववेदितृभ्याम्
sarvaveditṛbhyām |
सर्ववेदितृभ्यः
sarvaveditṛbhyaḥ |
Ablative |
सर्ववेदितृणः
sarvaveditṛṇaḥ सर्ववेदितुः sarvavedituḥ |
सर्ववेदितृभ्याम्
sarvaveditṛbhyām |
सर्ववेदितृभ्यः
sarvaveditṛbhyaḥ |
Genitive |
सर्ववेदितृणः
sarvaveditṛṇaḥ सर्ववेदितुः sarvavedituḥ |
सर्ववेदितृणोः
sarvaveditṛṇoḥ सर्ववेदित्रोः sarvaveditroḥ |
सर्ववेदितॄणाम्
sarvaveditṝṇām |
Locative |
सर्ववेदितृणि
sarvaveditṛṇi सर्ववेदितरि sarvaveditari |
सर्ववेदितृणोः
sarvaveditṛṇoḥ सर्ववेदित्रोः sarvaveditroḥ |
सर्ववेदितृषु
sarvaveditṛṣu |