Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदितृ sarvaveditṛ, n.

Referência(s) (em inglês): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo सर्ववेदितृ sarvaveditṛ
सर्ववेदितृणी sarvaveditṛṇī
सर्ववेदितॄणि sarvaveditṝṇi
Vocativo सर्ववेदितः sarvaveditaḥ
सर्ववेदितारौ sarvaveditārau
सर्ववेदितारः sarvaveditāraḥ
Acusativo सर्ववेदितारम् sarvaveditāram
सर्ववेदितारौ sarvaveditārau
सर्ववेदितॄन् sarvaveditṝn
Instrumental सर्ववेदितृणा sarvaveditṛṇā
सर्ववेदित्रा sarvaveditrā
सर्ववेदितृभ्याम् sarvaveditṛbhyām
सर्ववेदितृभिः sarvaveditṛbhiḥ
Dativo सर्ववेदितृणे sarvaveditṛṇe
सर्ववेदित्रे sarvaveditre
सर्ववेदितृभ्याम् sarvaveditṛbhyām
सर्ववेदितृभ्यः sarvaveditṛbhyaḥ
Ablativo सर्ववेदितृणः sarvaveditṛṇaḥ
सर्ववेदितुः sarvavedituḥ
सर्ववेदितृभ्याम् sarvaveditṛbhyām
सर्ववेदितृभ्यः sarvaveditṛbhyaḥ
Genitivo सर्ववेदितृणः sarvaveditṛṇaḥ
सर्ववेदितुः sarvavedituḥ
सर्ववेदितृणोः sarvaveditṛṇoḥ
सर्ववेदित्रोः sarvaveditroḥ
सर्ववेदितॄणाम् sarvaveditṝṇām
Locativo सर्ववेदितृणि sarvaveditṛṇi
सर्ववेदितरि sarvaveditari
सर्ववेदितृणोः sarvaveditṛṇoḥ
सर्ववेदित्रोः sarvaveditroḥ
सर्ववेदितृषु sarvaveditṛṣu