Singular | Dual | Plural | |
Nominative |
सर्ववेदि
sarvavedi |
सर्ववेदिनी
sarvavedinī |
सर्ववेदीनि
sarvavedīni |
Vocative |
सर्ववेदि
sarvavedi सर्ववेदिन् sarvavedin |
सर्ववेदिनी
sarvavedinī |
सर्ववेदीनि
sarvavedīni |
Accusative |
सर्ववेदि
sarvavedi |
सर्ववेदिनी
sarvavedinī |
सर्ववेदीनि
sarvavedīni |
Instrumental |
सर्ववेदिना
sarvavedinā |
सर्ववेदिभ्याम्
sarvavedibhyām |
सर्ववेदिभिः
sarvavedibhiḥ |
Dative |
सर्ववेदिने
sarvavedine |
सर्ववेदिभ्याम्
sarvavedibhyām |
सर्ववेदिभ्यः
sarvavedibhyaḥ |
Ablative |
सर्ववेदिनः
sarvavedinaḥ |
सर्ववेदिभ्याम्
sarvavedibhyām |
सर्ववेदिभ्यः
sarvavedibhyaḥ |
Genitive |
सर्ववेदिनः
sarvavedinaḥ |
सर्ववेदिनोः
sarvavedinoḥ |
सर्ववेदिनाम्
sarvavedinām |
Locative |
सर्ववेदिनि
sarvavedini |
सर्ववेदिनोः
sarvavedinoḥ |
सर्ववेदिषु
sarvavediṣu |