Singular | Dual | Plural | |
Nominativo |
सर्ववेदि
sarvavedi |
सर्ववेदिनी
sarvavedinī |
सर्ववेदीनि
sarvavedīni |
Vocativo |
सर्ववेदि
sarvavedi सर्ववेदिन् sarvavedin |
सर्ववेदिनी
sarvavedinī |
सर्ववेदीनि
sarvavedīni |
Acusativo |
सर्ववेदि
sarvavedi |
सर्ववेदिनी
sarvavedinī |
सर्ववेदीनि
sarvavedīni |
Instrumental |
सर्ववेदिना
sarvavedinā |
सर्ववेदिभ्याम्
sarvavedibhyām |
सर्ववेदिभिः
sarvavedibhiḥ |
Dativo |
सर्ववेदिने
sarvavedine |
सर्ववेदिभ्याम्
sarvavedibhyām |
सर्ववेदिभ्यः
sarvavedibhyaḥ |
Ablativo |
सर्ववेदिनः
sarvavedinaḥ |
सर्ववेदिभ्याम्
sarvavedibhyām |
सर्ववेदिभ्यः
sarvavedibhyaḥ |
Genitivo |
सर्ववेदिनः
sarvavedinaḥ |
सर्ववेदिनोः
sarvavedinoḥ |
सर्ववेदिनाम्
sarvavedinām |
Locativo |
सर्ववेदिनि
sarvavedini |
सर्ववेदिनोः
sarvavedinoḥ |
सर्ववेदिषु
sarvavediṣu |