Sanskrit tools

Sanskrit declension


Declension of सर्ववैदल्यसंग्रह sarvavaidalyasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववैदल्यसंग्रहः sarvavaidalyasaṁgrahaḥ
सर्ववैदल्यसंग्रहौ sarvavaidalyasaṁgrahau
सर्ववैदल्यसंग्रहाः sarvavaidalyasaṁgrahāḥ
Vocative सर्ववैदल्यसंग्रह sarvavaidalyasaṁgraha
सर्ववैदल्यसंग्रहौ sarvavaidalyasaṁgrahau
सर्ववैदल्यसंग्रहाः sarvavaidalyasaṁgrahāḥ
Accusative सर्ववैदल्यसंग्रहम् sarvavaidalyasaṁgraham
सर्ववैदल्यसंग्रहौ sarvavaidalyasaṁgrahau
सर्ववैदल्यसंग्रहान् sarvavaidalyasaṁgrahān
Instrumental सर्ववैदल्यसंग्रहेण sarvavaidalyasaṁgraheṇa
सर्ववैदल्यसंग्रहाभ्याम् sarvavaidalyasaṁgrahābhyām
सर्ववैदल्यसंग्रहैः sarvavaidalyasaṁgrahaiḥ
Dative सर्ववैदल्यसंग्रहाय sarvavaidalyasaṁgrahāya
सर्ववैदल्यसंग्रहाभ्याम् sarvavaidalyasaṁgrahābhyām
सर्ववैदल्यसंग्रहेभ्यः sarvavaidalyasaṁgrahebhyaḥ
Ablative सर्ववैदल्यसंग्रहात् sarvavaidalyasaṁgrahāt
सर्ववैदल्यसंग्रहाभ्याम् sarvavaidalyasaṁgrahābhyām
सर्ववैदल्यसंग्रहेभ्यः sarvavaidalyasaṁgrahebhyaḥ
Genitive सर्ववैदल्यसंग्रहस्य sarvavaidalyasaṁgrahasya
सर्ववैदल्यसंग्रहयोः sarvavaidalyasaṁgrahayoḥ
सर्ववैदल्यसंग्रहाणाम् sarvavaidalyasaṁgrahāṇām
Locative सर्ववैदल्यसंग्रहे sarvavaidalyasaṁgrahe
सर्ववैदल्यसंग्रहयोः sarvavaidalyasaṁgrahayoḥ
सर्ववैदल्यसंग्रहेषु sarvavaidalyasaṁgraheṣu