| Singular | Dual | Plural |
Nominativo |
सर्ववैदल्यसंग्रहः
sarvavaidalyasaṁgrahaḥ
|
सर्ववैदल्यसंग्रहौ
sarvavaidalyasaṁgrahau
|
सर्ववैदल्यसंग्रहाः
sarvavaidalyasaṁgrahāḥ
|
Vocativo |
सर्ववैदल्यसंग्रह
sarvavaidalyasaṁgraha
|
सर्ववैदल्यसंग्रहौ
sarvavaidalyasaṁgrahau
|
सर्ववैदल्यसंग्रहाः
sarvavaidalyasaṁgrahāḥ
|
Acusativo |
सर्ववैदल्यसंग्रहम्
sarvavaidalyasaṁgraham
|
सर्ववैदल्यसंग्रहौ
sarvavaidalyasaṁgrahau
|
सर्ववैदल्यसंग्रहान्
sarvavaidalyasaṁgrahān
|
Instrumental |
सर्ववैदल्यसंग्रहेण
sarvavaidalyasaṁgraheṇa
|
सर्ववैदल्यसंग्रहाभ्याम्
sarvavaidalyasaṁgrahābhyām
|
सर्ववैदल्यसंग्रहैः
sarvavaidalyasaṁgrahaiḥ
|
Dativo |
सर्ववैदल्यसंग्रहाय
sarvavaidalyasaṁgrahāya
|
सर्ववैदल्यसंग्रहाभ्याम्
sarvavaidalyasaṁgrahābhyām
|
सर्ववैदल्यसंग्रहेभ्यः
sarvavaidalyasaṁgrahebhyaḥ
|
Ablativo |
सर्ववैदल्यसंग्रहात्
sarvavaidalyasaṁgrahāt
|
सर्ववैदल्यसंग्रहाभ्याम्
sarvavaidalyasaṁgrahābhyām
|
सर्ववैदल्यसंग्रहेभ्यः
sarvavaidalyasaṁgrahebhyaḥ
|
Genitivo |
सर्ववैदल्यसंग्रहस्य
sarvavaidalyasaṁgrahasya
|
सर्ववैदल्यसंग्रहयोः
sarvavaidalyasaṁgrahayoḥ
|
सर्ववैदल्यसंग्रहाणाम्
sarvavaidalyasaṁgrahāṇām
|
Locativo |
सर्ववैदल्यसंग्रहे
sarvavaidalyasaṁgrahe
|
सर्ववैदल्यसंग्रहयोः
sarvavaidalyasaṁgrahayoḥ
|
सर्ववैदल्यसंग्रहेषु
sarvavaidalyasaṁgraheṣu
|