Sanskrit tools

Sanskrit declension


Declension of सर्ववैनाशिका sarvavaināśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववैनाशिका sarvavaināśikā
सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकाः sarvavaināśikāḥ
Vocative सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकाः sarvavaināśikāḥ
Accusative सर्ववैनाशिकाम् sarvavaināśikām
सर्ववैनाशिके sarvavaināśike
सर्ववैनाशिकाः sarvavaināśikāḥ
Instrumental सर्ववैनाशिकया sarvavaināśikayā
सर्ववैनाशिकाभ्याम् sarvavaināśikābhyām
सर्ववैनाशिकाभिः sarvavaināśikābhiḥ
Dative सर्ववैनाशिकायै sarvavaināśikāyai
सर्ववैनाशिकाभ्याम् sarvavaināśikābhyām
सर्ववैनाशिकाभ्यः sarvavaināśikābhyaḥ
Ablative सर्ववैनाशिकायाः sarvavaināśikāyāḥ
सर्ववैनाशिकाभ्याम् sarvavaināśikābhyām
सर्ववैनाशिकाभ्यः sarvavaināśikābhyaḥ
Genitive सर्ववैनाशिकायाः sarvavaināśikāyāḥ
सर्ववैनाशिकयोः sarvavaināśikayoḥ
सर्ववैनाशिकानाम् sarvavaināśikānām
Locative सर्ववैनाशिकायाम् sarvavaināśikāyām
सर्ववैनाशिकयोः sarvavaināśikayoḥ
सर्ववैनाशिकासु sarvavaināśikāsu