| Singular | Dual | Plural |
Nominativo |
सर्ववैनाशिका
sarvavaināśikā
|
सर्ववैनाशिके
sarvavaināśike
|
सर्ववैनाशिकाः
sarvavaināśikāḥ
|
Vocativo |
सर्ववैनाशिके
sarvavaināśike
|
सर्ववैनाशिके
sarvavaināśike
|
सर्ववैनाशिकाः
sarvavaināśikāḥ
|
Acusativo |
सर्ववैनाशिकाम्
sarvavaināśikām
|
सर्ववैनाशिके
sarvavaināśike
|
सर्ववैनाशिकाः
sarvavaināśikāḥ
|
Instrumental |
सर्ववैनाशिकया
sarvavaināśikayā
|
सर्ववैनाशिकाभ्याम्
sarvavaināśikābhyām
|
सर्ववैनाशिकाभिः
sarvavaināśikābhiḥ
|
Dativo |
सर्ववैनाशिकायै
sarvavaināśikāyai
|
सर्ववैनाशिकाभ्याम्
sarvavaināśikābhyām
|
सर्ववैनाशिकाभ्यः
sarvavaināśikābhyaḥ
|
Ablativo |
सर्ववैनाशिकायाः
sarvavaināśikāyāḥ
|
सर्ववैनाशिकाभ्याम्
sarvavaināśikābhyām
|
सर्ववैनाशिकाभ्यः
sarvavaināśikābhyaḥ
|
Genitivo |
सर्ववैनाशिकायाः
sarvavaināśikāyāḥ
|
सर्ववैनाशिकयोः
sarvavaināśikayoḥ
|
सर्ववैनाशिकानाम्
sarvavaināśikānām
|
Locativo |
सर्ववैनाशिकायाम्
sarvavaināśikāyām
|
सर्ववैनाशिकयोः
sarvavaināśikayoḥ
|
सर्ववैनाशिकासु
sarvavaināśikāsu
|