Sanskrit tools

Sanskrit declension


Declension of सर्वव्यापित्व sarvavyāpitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वव्यापित्वम् sarvavyāpitvam
सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वानि sarvavyāpitvāni
Vocative सर्वव्यापित्व sarvavyāpitva
सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वानि sarvavyāpitvāni
Accusative सर्वव्यापित्वम् sarvavyāpitvam
सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वानि sarvavyāpitvāni
Instrumental सर्वव्यापित्वेन sarvavyāpitvena
सर्वव्यापित्वाभ्याम् sarvavyāpitvābhyām
सर्वव्यापित्वैः sarvavyāpitvaiḥ
Dative सर्वव्यापित्वाय sarvavyāpitvāya
सर्वव्यापित्वाभ्याम् sarvavyāpitvābhyām
सर्वव्यापित्वेभ्यः sarvavyāpitvebhyaḥ
Ablative सर्वव्यापित्वात् sarvavyāpitvāt
सर्वव्यापित्वाभ्याम् sarvavyāpitvābhyām
सर्वव्यापित्वेभ्यः sarvavyāpitvebhyaḥ
Genitive सर्वव्यापित्वस्य sarvavyāpitvasya
सर्वव्यापित्वयोः sarvavyāpitvayoḥ
सर्वव्यापित्वानाम् sarvavyāpitvānām
Locative सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वयोः sarvavyāpitvayoḥ
सर्वव्यापित्वेषु sarvavyāpitveṣu