Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वव्यापित्व sarvavyāpitva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वव्यापित्वम् sarvavyāpitvam
सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वानि sarvavyāpitvāni
Vocativo सर्वव्यापित्व sarvavyāpitva
सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वानि sarvavyāpitvāni
Acusativo सर्वव्यापित्वम् sarvavyāpitvam
सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वानि sarvavyāpitvāni
Instrumental सर्वव्यापित्वेन sarvavyāpitvena
सर्वव्यापित्वाभ्याम् sarvavyāpitvābhyām
सर्वव्यापित्वैः sarvavyāpitvaiḥ
Dativo सर्वव्यापित्वाय sarvavyāpitvāya
सर्वव्यापित्वाभ्याम् sarvavyāpitvābhyām
सर्वव्यापित्वेभ्यः sarvavyāpitvebhyaḥ
Ablativo सर्वव्यापित्वात् sarvavyāpitvāt
सर्वव्यापित्वाभ्याम् sarvavyāpitvābhyām
सर्वव्यापित्वेभ्यः sarvavyāpitvebhyaḥ
Genitivo सर्वव्यापित्वस्य sarvavyāpitvasya
सर्वव्यापित्वयोः sarvavyāpitvayoḥ
सर्वव्यापित्वानाम् sarvavyāpitvānām
Locativo सर्वव्यापित्वे sarvavyāpitve
सर्वव्यापित्वयोः sarvavyāpitvayoḥ
सर्वव्यापित्वेषु sarvavyāpitveṣu