Sanskrit tools

Sanskrit declension


Declension of सर्वव्रत sarvavrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वव्रतः sarvavrataḥ
सर्वव्रतौ sarvavratau
सर्वव्रताः sarvavratāḥ
Vocative सर्वव्रत sarvavrata
सर्वव्रतौ sarvavratau
सर्वव्रताः sarvavratāḥ
Accusative सर्वव्रतम् sarvavratam
सर्वव्रतौ sarvavratau
सर्वव्रतान् sarvavratān
Instrumental सर्वव्रतेन sarvavratena
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रतैः sarvavrataiḥ
Dative सर्वव्रताय sarvavratāya
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रतेभ्यः sarvavratebhyaḥ
Ablative सर्वव्रतात् sarvavratāt
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रतेभ्यः sarvavratebhyaḥ
Genitive सर्वव्रतस्य sarvavratasya
सर्वव्रतयोः sarvavratayoḥ
सर्वव्रतानाम् sarvavratānām
Locative सर्वव्रते sarvavrate
सर्वव्रतयोः sarvavratayoḥ
सर्वव्रतेषु sarvavrateṣu