| Singular | Dual | Plural |
Nominativo |
सर्वव्रतः
sarvavrataḥ
|
सर्वव्रतौ
sarvavratau
|
सर्वव्रताः
sarvavratāḥ
|
Vocativo |
सर्वव्रत
sarvavrata
|
सर्वव्रतौ
sarvavratau
|
सर्वव्रताः
sarvavratāḥ
|
Acusativo |
सर्वव्रतम्
sarvavratam
|
सर्वव्रतौ
sarvavratau
|
सर्वव्रतान्
sarvavratān
|
Instrumental |
सर्वव्रतेन
sarvavratena
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रतैः
sarvavrataiḥ
|
Dativo |
सर्वव्रताय
sarvavratāya
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रतेभ्यः
sarvavratebhyaḥ
|
Ablativo |
सर्वव्रतात्
sarvavratāt
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रतेभ्यः
sarvavratebhyaḥ
|
Genitivo |
सर्वव्रतस्य
sarvavratasya
|
सर्वव्रतयोः
sarvavratayoḥ
|
सर्वव्रतानाम्
sarvavratānām
|
Locativo |
सर्वव्रते
sarvavrate
|
सर्वव्रतयोः
sarvavratayoḥ
|
सर्वव्रतेषु
sarvavrateṣu
|