| Singular | Dual | Plural |
Nominative |
सर्वव्रता
sarvavratā
|
सर्वव्रते
sarvavrate
|
सर्वव्रताः
sarvavratāḥ
|
Vocative |
सर्वव्रते
sarvavrate
|
सर्वव्रते
sarvavrate
|
सर्वव्रताः
sarvavratāḥ
|
Accusative |
सर्वव्रताम्
sarvavratām
|
सर्वव्रते
sarvavrate
|
सर्वव्रताः
sarvavratāḥ
|
Instrumental |
सर्वव्रतया
sarvavratayā
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रताभिः
sarvavratābhiḥ
|
Dative |
सर्वव्रतायै
sarvavratāyai
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रताभ्यः
sarvavratābhyaḥ
|
Ablative |
सर्वव्रतायाः
sarvavratāyāḥ
|
सर्वव्रताभ्याम्
sarvavratābhyām
|
सर्वव्रताभ्यः
sarvavratābhyaḥ
|
Genitive |
सर्वव्रतायाः
sarvavratāyāḥ
|
सर्वव्रतयोः
sarvavratayoḥ
|
सर्वव्रतानाम्
sarvavratānām
|
Locative |
सर्वव्रतायाम्
sarvavratāyām
|
सर्वव्रतयोः
sarvavratayoḥ
|
सर्वव्रतासु
sarvavratāsu
|