Sanskrit tools

Sanskrit declension


Declension of सर्वव्रता sarvavratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वव्रता sarvavratā
सर्वव्रते sarvavrate
सर्वव्रताः sarvavratāḥ
Vocative सर्वव्रते sarvavrate
सर्वव्रते sarvavrate
सर्वव्रताः sarvavratāḥ
Accusative सर्वव्रताम् sarvavratām
सर्वव्रते sarvavrate
सर्वव्रताः sarvavratāḥ
Instrumental सर्वव्रतया sarvavratayā
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रताभिः sarvavratābhiḥ
Dative सर्वव्रतायै sarvavratāyai
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रताभ्यः sarvavratābhyaḥ
Ablative सर्वव्रतायाः sarvavratāyāḥ
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रताभ्यः sarvavratābhyaḥ
Genitive सर्वव्रतायाः sarvavratāyāḥ
सर्वव्रतयोः sarvavratayoḥ
सर्वव्रतानाम् sarvavratānām
Locative सर्वव्रतायाम् sarvavratāyām
सर्वव्रतयोः sarvavratayoḥ
सर्वव्रतासु sarvavratāsu