Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वव्रता sarvavratā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वव्रता sarvavratā
सर्वव्रते sarvavrate
सर्वव्रताः sarvavratāḥ
Vocativo सर्वव्रते sarvavrate
सर्वव्रते sarvavrate
सर्वव्रताः sarvavratāḥ
Acusativo सर्वव्रताम् sarvavratām
सर्वव्रते sarvavrate
सर्वव्रताः sarvavratāḥ
Instrumental सर्वव्रतया sarvavratayā
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रताभिः sarvavratābhiḥ
Dativo सर्वव्रतायै sarvavratāyai
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रताभ्यः sarvavratābhyaḥ
Ablativo सर्वव्रतायाः sarvavratāyāḥ
सर्वव्रताभ्याम् sarvavratābhyām
सर्वव्रताभ्यः sarvavratābhyaḥ
Genitivo सर्वव्रतायाः sarvavratāyāḥ
सर्वव्रतयोः sarvavratayoḥ
सर्वव्रतानाम् sarvavratānām
Locativo सर्वव्रतायाम् sarvavratāyām
सर्वव्रतयोः sarvavratayoḥ
सर्वव्रतासु sarvavratāsu