Sanskrit tools

Sanskrit declension


Declension of सर्वव्रतोद्यापन sarvavratodyāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वव्रतोद्यापनम् sarvavratodyāpanam
सर्वव्रतोद्यापने sarvavratodyāpane
सर्वव्रतोद्यापनानि sarvavratodyāpanāni
Vocative सर्वव्रतोद्यापन sarvavratodyāpana
सर्वव्रतोद्यापने sarvavratodyāpane
सर्वव्रतोद्यापनानि sarvavratodyāpanāni
Accusative सर्वव्रतोद्यापनम् sarvavratodyāpanam
सर्वव्रतोद्यापने sarvavratodyāpane
सर्वव्रतोद्यापनानि sarvavratodyāpanāni
Instrumental सर्वव्रतोद्यापनेन sarvavratodyāpanena
सर्वव्रतोद्यापनाभ्याम् sarvavratodyāpanābhyām
सर्वव्रतोद्यापनैः sarvavratodyāpanaiḥ
Dative सर्वव्रतोद्यापनाय sarvavratodyāpanāya
सर्वव्रतोद्यापनाभ्याम् sarvavratodyāpanābhyām
सर्वव्रतोद्यापनेभ्यः sarvavratodyāpanebhyaḥ
Ablative सर्वव्रतोद्यापनात् sarvavratodyāpanāt
सर्वव्रतोद्यापनाभ्याम् sarvavratodyāpanābhyām
सर्वव्रतोद्यापनेभ्यः sarvavratodyāpanebhyaḥ
Genitive सर्वव्रतोद्यापनस्य sarvavratodyāpanasya
सर्वव्रतोद्यापनयोः sarvavratodyāpanayoḥ
सर्वव्रतोद्यापनानाम् sarvavratodyāpanānām
Locative सर्वव्रतोद्यापने sarvavratodyāpane
सर्वव्रतोद्यापनयोः sarvavratodyāpanayoḥ
सर्वव्रतोद्यापनेषु sarvavratodyāpaneṣu