| Singular | Dual | Plural |
Nominativo |
सर्वव्रतोद्यापनम्
sarvavratodyāpanam
|
सर्वव्रतोद्यापने
sarvavratodyāpane
|
सर्वव्रतोद्यापनानि
sarvavratodyāpanāni
|
Vocativo |
सर्वव्रतोद्यापन
sarvavratodyāpana
|
सर्वव्रतोद्यापने
sarvavratodyāpane
|
सर्वव्रतोद्यापनानि
sarvavratodyāpanāni
|
Acusativo |
सर्वव्रतोद्यापनम्
sarvavratodyāpanam
|
सर्वव्रतोद्यापने
sarvavratodyāpane
|
सर्वव्रतोद्यापनानि
sarvavratodyāpanāni
|
Instrumental |
सर्वव्रतोद्यापनेन
sarvavratodyāpanena
|
सर्वव्रतोद्यापनाभ्याम्
sarvavratodyāpanābhyām
|
सर्वव्रतोद्यापनैः
sarvavratodyāpanaiḥ
|
Dativo |
सर्वव्रतोद्यापनाय
sarvavratodyāpanāya
|
सर्वव्रतोद्यापनाभ्याम्
sarvavratodyāpanābhyām
|
सर्वव्रतोद्यापनेभ्यः
sarvavratodyāpanebhyaḥ
|
Ablativo |
सर्वव्रतोद्यापनात्
sarvavratodyāpanāt
|
सर्वव्रतोद्यापनाभ्याम्
sarvavratodyāpanābhyām
|
सर्वव्रतोद्यापनेभ्यः
sarvavratodyāpanebhyaḥ
|
Genitivo |
सर्वव्रतोद्यापनस्य
sarvavratodyāpanasya
|
सर्वव्रतोद्यापनयोः
sarvavratodyāpanayoḥ
|
सर्वव्रतोद्यापनानाम्
sarvavratodyāpanānām
|
Locativo |
सर्वव्रतोद्यापने
sarvavratodyāpane
|
सर्वव्रतोद्यापनयोः
sarvavratodyāpanayoḥ
|
सर्वव्रतोद्यापनेषु
sarvavratodyāpaneṣu
|