| Singular | Dual | Plural |
Nominative |
सर्वशन्का
sarvaśankā
|
सर्वशन्के
sarvaśanke
|
सर्वशन्काः
sarvaśankāḥ
|
Vocative |
सर्वशन्के
sarvaśanke
|
सर्वशन्के
sarvaśanke
|
सर्वशन्काः
sarvaśankāḥ
|
Accusative |
सर्वशन्काम्
sarvaśankām
|
सर्वशन्के
sarvaśanke
|
सर्वशन्काः
sarvaśankāḥ
|
Instrumental |
सर्वशन्कया
sarvaśankayā
|
सर्वशन्काभ्याम्
sarvaśankābhyām
|
सर्वशन्काभिः
sarvaśankābhiḥ
|
Dative |
सर्वशन्कायै
sarvaśankāyai
|
सर्वशन्काभ्याम्
sarvaśankābhyām
|
सर्वशन्काभ्यः
sarvaśankābhyaḥ
|
Ablative |
सर्वशन्कायाः
sarvaśankāyāḥ
|
सर्वशन्काभ्याम्
sarvaśankābhyām
|
सर्वशन्काभ्यः
sarvaśankābhyaḥ
|
Genitive |
सर्वशन्कायाः
sarvaśankāyāḥ
|
सर्वशन्कयोः
sarvaśankayoḥ
|
सर्वशन्कानाम्
sarvaśankānām
|
Locative |
सर्वशन्कायाम्
sarvaśankāyām
|
सर्वशन्कयोः
sarvaśankayoḥ
|
सर्वशन्कासु
sarvaśankāsu
|