Sanskrit tools

Sanskrit declension


Declension of सर्वशन्का sarvaśankā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशन्का sarvaśankā
सर्वशन्के sarvaśanke
सर्वशन्काः sarvaśankāḥ
Vocative सर्वशन्के sarvaśanke
सर्वशन्के sarvaśanke
सर्वशन्काः sarvaśankāḥ
Accusative सर्वशन्काम् sarvaśankām
सर्वशन्के sarvaśanke
सर्वशन्काः sarvaśankāḥ
Instrumental सर्वशन्कया sarvaśankayā
सर्वशन्काभ्याम् sarvaśankābhyām
सर्वशन्काभिः sarvaśankābhiḥ
Dative सर्वशन्कायै sarvaśankāyai
सर्वशन्काभ्याम् sarvaśankābhyām
सर्वशन्काभ्यः sarvaśankābhyaḥ
Ablative सर्वशन्कायाः sarvaśankāyāḥ
सर्वशन्काभ्याम् sarvaśankābhyām
सर्वशन्काभ्यः sarvaśankābhyaḥ
Genitive सर्वशन्कायाः sarvaśankāyāḥ
सर्वशन्कयोः sarvaśankayoḥ
सर्वशन्कानाम् sarvaśankānām
Locative सर्वशन्कायाम् sarvaśankāyām
सर्वशन्कयोः sarvaśankayoḥ
सर्वशन्कासु sarvaśankāsu