Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशन्का sarvaśankā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशन्का sarvaśankā
सर्वशन्के sarvaśanke
सर्वशन्काः sarvaśankāḥ
Vocativo सर्वशन्के sarvaśanke
सर्वशन्के sarvaśanke
सर्वशन्काः sarvaśankāḥ
Acusativo सर्वशन्काम् sarvaśankām
सर्वशन्के sarvaśanke
सर्वशन्काः sarvaśankāḥ
Instrumental सर्वशन्कया sarvaśankayā
सर्वशन्काभ्याम् sarvaśankābhyām
सर्वशन्काभिः sarvaśankābhiḥ
Dativo सर्वशन्कायै sarvaśankāyai
सर्वशन्काभ्याम् sarvaśankābhyām
सर्वशन्काभ्यः sarvaśankābhyaḥ
Ablativo सर्वशन्कायाः sarvaśankāyāḥ
सर्वशन्काभ्याम् sarvaśankābhyām
सर्वशन्काभ्यः sarvaśankābhyaḥ
Genitivo सर्वशन्कायाः sarvaśankāyāḥ
सर्वशन्कयोः sarvaśankayoḥ
सर्वशन्कानाम् sarvaśankānām
Locativo सर्वशन्कायाम् sarvaśankāyām
सर्वशन्कयोः sarvaśankayoḥ
सर्वशन्कासु sarvaśankāsu