Sanskrit tools

Sanskrit declension


Declension of सर्वशस्त्रिन् sarvaśastrin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वशस्त्री sarvaśastrī
सर्वशस्त्रिणौ sarvaśastriṇau
सर्वशस्त्रिणः sarvaśastriṇaḥ
Vocative सर्वशस्त्रिन् sarvaśastrin
सर्वशस्त्रिणौ sarvaśastriṇau
सर्वशस्त्रिणः sarvaśastriṇaḥ
Accusative सर्वशस्त्रिणम् sarvaśastriṇam
सर्वशस्त्रिणौ sarvaśastriṇau
सर्वशस्त्रिणः sarvaśastriṇaḥ
Instrumental सर्वशस्त्रिणा sarvaśastriṇā
सर्वशस्त्रिभ्याम् sarvaśastribhyām
सर्वशस्त्रिभिः sarvaśastribhiḥ
Dative सर्वशस्त्रिणे sarvaśastriṇe
सर्वशस्त्रिभ्याम् sarvaśastribhyām
सर्वशस्त्रिभ्यः sarvaśastribhyaḥ
Ablative सर्वशस्त्रिणः sarvaśastriṇaḥ
सर्वशस्त्रिभ्याम् sarvaśastribhyām
सर्वशस्त्रिभ्यः sarvaśastribhyaḥ
Genitive सर्वशस्त्रिणः sarvaśastriṇaḥ
सर्वशस्त्रिणोः sarvaśastriṇoḥ
सर्वशस्त्रिणम् sarvaśastriṇam
Locative सर्वशस्त्रिणि sarvaśastriṇi
सर्वशस्त्रिणोः sarvaśastriṇoḥ
सर्वशस्त्रिषु sarvaśastriṣu