| Singular | Dual | Plural |
Nominativo |
सर्वशस्त्री
sarvaśastrī
|
सर्वशस्त्रिणौ
sarvaśastriṇau
|
सर्वशस्त्रिणः
sarvaśastriṇaḥ
|
Vocativo |
सर्वशस्त्रिन्
sarvaśastrin
|
सर्वशस्त्रिणौ
sarvaśastriṇau
|
सर्वशस्त्रिणः
sarvaśastriṇaḥ
|
Acusativo |
सर्वशस्त्रिणम्
sarvaśastriṇam
|
सर्वशस्त्रिणौ
sarvaśastriṇau
|
सर्वशस्त्रिणः
sarvaśastriṇaḥ
|
Instrumental |
सर्वशस्त्रिणा
sarvaśastriṇā
|
सर्वशस्त्रिभ्याम्
sarvaśastribhyām
|
सर्वशस्त्रिभिः
sarvaśastribhiḥ
|
Dativo |
सर्वशस्त्रिणे
sarvaśastriṇe
|
सर्वशस्त्रिभ्याम्
sarvaśastribhyām
|
सर्वशस्त्रिभ्यः
sarvaśastribhyaḥ
|
Ablativo |
सर्वशस्त्रिणः
sarvaśastriṇaḥ
|
सर्वशस्त्रिभ्याम्
sarvaśastribhyām
|
सर्वशस्त्रिभ्यः
sarvaśastribhyaḥ
|
Genitivo |
सर्वशस्त्रिणः
sarvaśastriṇaḥ
|
सर्वशस्त्रिणोः
sarvaśastriṇoḥ
|
सर्वशस्त्रिणम्
sarvaśastriṇam
|
Locativo |
सर्वशस्त्रिणि
sarvaśastriṇi
|
सर्वशस्त्रिणोः
sarvaśastriṇoḥ
|
सर्वशस्त्रिषु
sarvaśastriṣu
|