Sanskrit tools

Sanskrit declension


Declension of सर्वशस्त्रिणी sarvaśastriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वशस्त्रिणी sarvaśastriṇī
सर्वशस्त्रिण्यौ sarvaśastriṇyau
सर्वशस्त्रिण्यः sarvaśastriṇyaḥ
Vocative सर्वशस्त्रिणि sarvaśastriṇi
सर्वशस्त्रिण्यौ sarvaśastriṇyau
सर्वशस्त्रिण्यः sarvaśastriṇyaḥ
Accusative सर्वशस्त्रिणीम् sarvaśastriṇīm
सर्वशस्त्रिण्यौ sarvaśastriṇyau
सर्वशस्त्रिणीः sarvaśastriṇīḥ
Instrumental सर्वशस्त्रिण्या sarvaśastriṇyā
सर्वशस्त्रिणीभ्याम् sarvaśastriṇībhyām
सर्वशस्त्रिणीभिः sarvaśastriṇībhiḥ
Dative सर्वशस्त्रिण्यै sarvaśastriṇyai
सर्वशस्त्रिणीभ्याम् sarvaśastriṇībhyām
सर्वशस्त्रिणीभ्यः sarvaśastriṇībhyaḥ
Ablative सर्वशस्त्रिण्याः sarvaśastriṇyāḥ
सर्वशस्त्रिणीभ्याम् sarvaśastriṇībhyām
सर्वशस्त्रिणीभ्यः sarvaśastriṇībhyaḥ
Genitive सर्वशस्त्रिण्याः sarvaśastriṇyāḥ
सर्वशस्त्रिण्योः sarvaśastriṇyoḥ
सर्वशस्त्रिणीनाम् sarvaśastriṇīnām
Locative सर्वशस्त्रिण्याम् sarvaśastriṇyām
सर्वशस्त्रिण्योः sarvaśastriṇyoḥ
सर्वशस्त्रिणीषु sarvaśastriṇīṣu