| Singular | Dual | Plural |
Nominative |
सर्वशान्तिकृत्
sarvaśāntikṛt
|
सर्वशान्तिकृतौ
sarvaśāntikṛtau
|
सर्वशान्तिकृतः
sarvaśāntikṛtaḥ
|
Vocative |
सर्वशान्तिकृत्
sarvaśāntikṛt
|
सर्वशान्तिकृतौ
sarvaśāntikṛtau
|
सर्वशान्तिकृतः
sarvaśāntikṛtaḥ
|
Accusative |
सर्वशान्तिकृतम्
sarvaśāntikṛtam
|
सर्वशान्तिकृतौ
sarvaśāntikṛtau
|
सर्वशान्तिकृतः
sarvaśāntikṛtaḥ
|
Instrumental |
सर्वशान्तिकृता
sarvaśāntikṛtā
|
सर्वशान्तिकृद्भ्याम्
sarvaśāntikṛdbhyām
|
सर्वशान्तिकृद्भिः
sarvaśāntikṛdbhiḥ
|
Dative |
सर्वशान्तिकृते
sarvaśāntikṛte
|
सर्वशान्तिकृद्भ्याम्
sarvaśāntikṛdbhyām
|
सर्वशान्तिकृद्भ्यः
sarvaśāntikṛdbhyaḥ
|
Ablative |
सर्वशान्तिकृतः
sarvaśāntikṛtaḥ
|
सर्वशान्तिकृद्भ्याम्
sarvaśāntikṛdbhyām
|
सर्वशान्तिकृद्भ्यः
sarvaśāntikṛdbhyaḥ
|
Genitive |
सर्वशान्तिकृतः
sarvaśāntikṛtaḥ
|
सर्वशान्तिकृतोः
sarvaśāntikṛtoḥ
|
सर्वशान्तिकृताम्
sarvaśāntikṛtām
|
Locative |
सर्वशान्तिकृति
sarvaśāntikṛti
|
सर्वशान्तिकृतोः
sarvaśāntikṛtoḥ
|
सर्वशान्तिकृत्सु
sarvaśāntikṛtsu
|