Sanskrit tools

Sanskrit declension


Declension of सर्वशान्तिकृत् sarvaśāntikṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वशान्तिकृत् sarvaśāntikṛt
सर्वशान्तिकृतौ sarvaśāntikṛtau
सर्वशान्तिकृतः sarvaśāntikṛtaḥ
Vocative सर्वशान्तिकृत् sarvaśāntikṛt
सर्वशान्तिकृतौ sarvaśāntikṛtau
सर्वशान्तिकृतः sarvaśāntikṛtaḥ
Accusative सर्वशान्तिकृतम् sarvaśāntikṛtam
सर्वशान्तिकृतौ sarvaśāntikṛtau
सर्वशान्तिकृतः sarvaśāntikṛtaḥ
Instrumental सर्वशान्तिकृता sarvaśāntikṛtā
सर्वशान्तिकृद्भ्याम् sarvaśāntikṛdbhyām
सर्वशान्तिकृद्भिः sarvaśāntikṛdbhiḥ
Dative सर्वशान्तिकृते sarvaśāntikṛte
सर्वशान्तिकृद्भ्याम् sarvaśāntikṛdbhyām
सर्वशान्तिकृद्भ्यः sarvaśāntikṛdbhyaḥ
Ablative सर्वशान्तिकृतः sarvaśāntikṛtaḥ
सर्वशान्तिकृद्भ्याम् sarvaśāntikṛdbhyām
सर्वशान्तिकृद्भ्यः sarvaśāntikṛdbhyaḥ
Genitive सर्वशान्तिकृतः sarvaśāntikṛtaḥ
सर्वशान्तिकृतोः sarvaśāntikṛtoḥ
सर्वशान्तिकृताम् sarvaśāntikṛtām
Locative सर्वशान्तिकृति sarvaśāntikṛti
सर्वशान्तिकृतोः sarvaśāntikṛtoḥ
सर्वशान्तिकृत्सु sarvaśāntikṛtsu